मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् २३

संहिता

उ॒त नू॒नं यदि॑न्द्रि॒यं क॑रि॒ष्या इ॑न्द्र॒ पौंस्य॑म् ।
अ॒द्या नकि॒ष्टदा मि॑नत् ॥

पदपाठः

उ॒त । नू॒नम् । यत् । इ॒न्द्रि॒यम् । क॒रि॒ष्याः । इ॒न्द्र॒ । पौंस्य॑म् ।
अ॒द्य । नकिः॑ । तत् । आ । मि॒न॒त् ॥

सायणभाष्यम्

उतापि च हे इन्द्र यत्पौंस्यं त्वदीयं बलमिन्द्रियं सामर्थ्योपेतं नूनं करिष्याः । क्वतवानसि खलु । अद्याद्यतनः कश्चित्तद्बलं नकिरा मिनत् । न हिंस्यात् ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३