मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४२, ऋक् ८

संहिता

अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ॑सन्त्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा॑ने ।
त आय॑जन्त त्र॒सद॑स्युमस्या॒ इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ॥

पदपाठः

अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । ते । आ॒स॒न् । स॒प्त । ऋष॑यः । दौः॒ऽग॒हे । ब॒ध्यमा॑ने ।
ते । आ । अ॒य॒ज॒न्त॒ । त्र॒सद॑स्युम् । अ॒स्याः॒ । इन्द्र॑म् । न । वृ॒त्र॒ऽतुर॑म् । अ॒र्ध॒ऽदे॒वम् ॥

सायणभाष्यम्

पुरुकुत्सस्य महिषी दौर्गहे बन्धनस्थिते । पत्यावराजकं दृष्त्वा राष्ट्र्रं पुत्रस्य सिष्सया । यदृच्छया समायातान् सप्तर्षीन्पर्यपूजयत् । ते च प्रीताः पुनः प्रोचुर्यजेन्द्रावरुणौ भृशम् । सा चेन्द्रावरुणाविष्ट्वात्रसदस्युमजीजनत् । इतिहासमिमं जानन्नृषिर्ब्रूते ऋचाविह । अथास्माकमत्रास्मिन्नराजके देशेऽस्यां पृथिव्यां वा पितरः पालयितार उत्पादकस्त आसन् । अभवन् । एते सप्तर्षयः प्रसिद्धा दौर्गहे दुर्गहस्य पुत्रे पुरुकुत्से बध्यमाने दृढं पाशैर्यस्मादस्या अस्यै पुरुकुत्सान्यै त्रसदस्युमायजन्त । प्रादुरिन्द्रावरुणयोरनुग्रहात् । कीदृशं तम् । वृत्रतुरं वृत्रस्य शत्रोर्हन्तारमर्धदेवं देवानामर्धे समीपे वर्तमानम् । यद्वा । देवनामर्धभूतमिन्द्रं न इन्द्रमिव स्थितं पुत्रं दत्तवन्तः । यत्सर्वेषामर्धमिन्द्रः प्रति तस्मादिन्द्रो देवतानां भूयिष्थभाक्तम इति तैत्तिरीयकम् । तै. सं. ५-४-८-३ ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८