मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४८, ऋक् २

संहिता

नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।
वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥

पदपाठः

निः॒ऽयु॒वा॒नः । अश॑स्तीः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥

सायणभाष्यम्

हे वायो त्वमशस्तीरभिशस्तीर्निर्युवाणो निःशेषेण नियोजयन्नियुत्वान्नियुत्संज्ञकाश्ववानिन्द्रसारथिरिन्द्र सहायः सन् आ याहि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४