मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४८, ऋक् ३

संहिता

अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा ।
वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥

पदपाठः

अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । ये॒माते॒ इति॑ । वि॒श्वऽपे॑शसा ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥

सायणभाष्यम्

कृष्णे कृष्णवर्णे वसुधिती वसूनां धात्र्यौ विश्वपेशसा विश्वरूपे द्यावापृथिव्यौ त्वामनु येमाते । अनुगच्छतः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४