मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४८, ऋक् ४

संहिता

वह॑न्तु त्वा मनो॒युजो॑ यु॒क्तासो॑ नव॒तिर्नव॑ ।
वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥

पदपाठः

वह॑न्तु । त्वा॒ । म॒नः॒ऽयुजः॑ । यु॒क्तासः॑ । न॒व॒तिः । नव॑ ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥

सायणभाष्यम्

हे वायो त्वा त्वां मनोयुजो मनःसमानगतयो युक्तासः परस्परसंयुक्ता नवतिर्नव नवोत्तरनवतिसङ्ख्याका अश्वा वहन्तु । धारयन्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४