मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् ९

संहिता

अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते॑ सहसः सून ऊ॒हे ।
क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने॑ क॒दाँ ऋ॑त॒चिद्या॑तयासे ॥

पदपाठः

अव॑ । स्पृ॒धि॒ । पि॒तर॑म् । योधि॑ । वि॒द्वान् । पु॒त्रः । यः । ते॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । ऊ॒हे ।
क॒दा । चि॒कि॒त्वः॒ । अ॒भि । च॒क्ष॒से॒ । नः॒ । अ॒ग्ने॒ । क॒दा । ऋ॒त॒ऽचित् । या॒त॒या॒से॒ ॥

सायणभाष्यम्

हे सहसः सूनो बलस्य पुत्राग्ने त्वमव स्पृथि । पारय । योधि । पृथत्कुरुपापात् । यः पुत्रः पुत्रस्थानीयस्तव यो यजमानस्ते त्वां पितरं बालकं पृतृभूतं विद्वान् जानन् ऊहे । वहति हविः । तमेवं कुर्वित्यृषिरात्मानं परोक्षेणाह । हव्यवाळग्निरजरः पिता नः । ऋग्वे. ५-४-२ । इति हि वक्ष्यति । यद्वा । पितृपुत्रभावो व्यत्यस्तः । पितरं पितृवद्रक्षकं यजमानमव स्पृथि योधि च यस्त्वं पुत्रः पुत्रवत्सदा रक्षणीयः । त्वं पुत्रो भवसि यस्तेऽविधत् । ऋग्वे. २-१-९ । तदा च ऋतचिद्यज्ञस्योदकस्य वा चेतयिता यातयासे । प्रेरयसि सन्मार्गेण ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७