मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १०, ऋक् १

संहिता

अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो ।
प्र नो॑ रा॒या परी॑णसा॒ रत्सि॒ वाजा॑य॒ पन्था॑म् ॥

पदपाठः

अग्ने॑ । ओजि॑ष्ठम् । आ । भ॒र॒ । द्यु॒म्नम् । अ॒स्मभ्य॑म् । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ।
प्र । नः॒ । रा॒या । परी॑णसा । रत्सि॑ । वाजा॑य । पन्था॑म् ॥

सायणभाष्यम्

हेअग्ने ओजिष्ठं बलवत्तमं द्युम्नं द्योततेकटकमुकुटादिरुपेणसर्वत्रप्रकाशतइतिद्युम्नं धनं अस्मभ्यं आभर आहर हेअध्रिगो अधृतगमन अधृतमप्रतिहतं ग्मनंयस्येत्यधृताः अनिवारितागावोरश्मयोयस्येतिवाअधृतगुः अध्रिगुः तस्यसंबोधनं नःअस्मान् परीणसा परितोव्यापकेन राया धनेन प्रकर्षेणयोजय वाजाय अन्नलाभाय पंथां पंथानं अन्नस्यमत्समीपप्राप्तिसाधनंमार्गंरत्सि विलिख कुर्वित्यर्थः ॥ ओजिष्ठं उव्जआर्जवे उब्जेर्बलेबलोपश्चेत्यसुन् बलोपश्च गुणः ओजः तदस्यास्तीत्यर्थे अस्मायामेधेत्यादिनाविनिः अतिशायनेइतिइष्ठन् विन्मतोर्लुक् टेरितिटिलोपः नित्त्वादाद्युदात्तः । द्युम्नं द्युतदीप्तावित्यस्माद्धातोः सुम्नद्युम्ननिम्नेत्यादिना कप्रत्ययः मकारश्चान्तादेशोनिपात्यते प्रत्ययस्वरेणान्तोदात्तः । अध्रिगो अधृतशब्दस्य अध्रिआदेशः गोशब्दस्योपसर्जनह्रस्वत्वं आमंत्रितस्यनिघातः । परीणसा णसकौटिल्ये अत्रव्याप्त्युअर्थः धातूनामनेकार्थत्वात् अस्मात्संपदादिलक्षणोभावेक्विप् परिप्राप्तं नस् व्यापनंयस्यतत्तथोक्तं उपसर्गादसमासेपीतिणत्वं अत्रप्रापणक्रिययायुक्तस्यपरेःणसतिंप्रतिउपसर्गसंज्ञानास्ति यक्त्रियायुक्तास्तंप्रतिगत्युपसर्गसंज्ञकाइतिन्यायात् अतः कथंणत्वं एवंतर्हिउपसर्गाद्बहुलमितिवचनात् णसोणत्वं भविष्यति निपातस्यचेतिपूर्वपदस्यदीर्घः बहुव्रीहौप्रकृत्येतिपूर्व पदमकृतिस्वरत्वम् । रत्सि रदविलेखने भौवादिकः बहुलंछन्दसीतिशपोलुक् पादादित्वान्निघाताभावः । पंथां द्वितीयैकवचने इतोत्सर्वनामस्थानेइत्यत् नकारलोपश्छान्दसः पथिमथोःसर्वनामस्थानेइत्याद्यदात्तत्वम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः