मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३०, ऋक् २

संहिता

अवा॑चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा॑यमि॒च्छन् ।
अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो॑ बुबुधा॒ना अ॑शेम ॥

पदपाठः

अव॑ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒ऽधा॒तुः । अनु॑ । आ॒य॒म् । इ॒च्छन् ।
अपृ॑च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र॑म् । नरः॑ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥

सायणभाष्यम्

अस्येन्द्रस्य पदं स्थानं अवाचचक्षं अहमवाद्राक्षं कीदृशं सस्वोंतर्हितं उग्रमुद्गूर्णं किंच इच्छन्निन्द्रमन्विच्छन् अहं निधातुः स्वस्थापयितुरस्येन्द्रस्यपदमनवायं अन्वगमं अन्यानुत अन्यान् विदुषोपि मार्गं इन्द्रमपृच्छं पृष्टवानस्मि पृष्टास्ते मे मह्यं इन्द्रमाहुः किमाहुरितिउच्यतेनरोयज्ञानांनेतारोबुबुधानाः बुभुत्समानाः वयं अशेम इन्द्रंप्राप्तवन्तःस्म यद्यपीन्द्रोविद्यते तथापि दुर्लभश्चेदनुपगन्तव्यइति बुभुत्समानस्वभावमपृच्छत् पृष्टैश्चसुलभइत्युक्ते इन्द्रप्राप्त्यर्थंसूक्तशेषमपश्यदित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६