मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४३, ऋक् १४

संहिता

मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो॑ रास्पि॒रासो॑ अग्मन् ।
सु॒शेव्यं॒ नम॑सा रा॒तह॑व्या॒ः शिशुं॑ मृजन्त्या॒यवो॒ न वा॒से ॥

पदपाठः

मा॒तुः । प॒दे । प॒र॒मे । शु॒क्रे । आ॒योः । वि॒प॒न्यवः॑ । रा॒स्पि॒रासः॑ । अ॒ग्म॒न् ।
सु॒ऽशेव्य॑म् । नम॑सा । रा॒तऽह॑व्याः । शिशु॑म् । मृ॒ज॒न्ति॒ । आ॒यवः॑ । न । वा॒से ॥

सायणभाष्यम्

आयोर्मनुष्यस्ययजमानस्य विपन्यवः स्तोतृनामैतत् स्तोतारोहोत्रादयोरास्पिरासः राधनंहविर्लक्षणं तत्स्पृशन्तिरास्पाजुह्वादयः तद्वान् रास्पी तद्वन्तोरास्पिराः उक्तविधाऋत्विजोमातुर्निर्मातुः पृथिव्याः शुक्रे दीप्ते परमे पदेउत्तरवेद्यांस्थितमग्मन् अगमन् व्रजन्ते तदर्थं सुशेव्यं सुखायहितं शिशुं उत्पन्नमात्रं वासे वासाय नमसा स्तोत्रेण रातहव्याः दत्तह्वयाः हविष्काइत्यर्थः तादृशास्तेमृजन्तिसंमार्जयन्ति तत्रदृष्टान्तः-आयवोन लैकिकामनुष्याइव तेयथाशिशुंवासायमृजन्तितद्वत् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२