मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६०, ऋक् ६

संहिता

यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ ।
अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥

पदपाठः

यत् । उ॒त्ऽत॒मे । म॒रु॒तः॒ । म॒ध्य॒मे । वा॒ । यत् । वा॒ । अ॒व॒मे । सु॒ऽभ॒गा॒सः॒ । दि॒वि । स्थ ।
अतः॑ । नः॒ । रु॒द्राः॒ । उ॒त । वा॒ । नु । अ॒स्य॒ । अग्ने॑ । वि॒त्तात् । ह॒विषः॑ । यत् । यजा॑म ॥

सायणभाष्यम्

हेमरुतःयद्यूयं उत्कृष्टे उत्तमेचरमेवा दिवि द्युलोके मध्यमेवादिवि यद्वा अवमेदिवि हेसुभगासः स्थ भवथ त्रयोवाइमेत्रिवृतोलोका- स्तिस्रोदिवः पृथिवीरित्यादिश्रुतेः । द्युलोकस्य त्रैविध्यं अतः अस्मात् स्थानत्रयान्नोस्मदर्थं हेरुद्राआगच्छ्तेतिशेषः उतवा अथवा नु अद्य यद्यजाम यद्धविःप्रक्षिपामः हेअग्ने त्वं अस्यहविषः एतद्धविर्वित्तात् विद्धि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५