अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभि॑ः ।
ते म॑न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ॥
अ॒ग्निः । च॒ । यत् । म॒रु॒तः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । दि॒वः । वह॑ध्वे । उत्ऽत॑रात् । अधि॑ । स्नुऽभिः॑ ।
ते । म॒न्द॒सा॒नाः । धुन॑यः । रि॒शा॒द॒सः॒ । वा॒मम् । ध॒त्त॒ । यज॑मानाय । सु॒न्व॒ते ॥
हेविश्ववेदसः सर्वस्यज्ञातारोविश्वधनावा हेमरुतोयद्यूयमग्निश्च दिवोद्युलोकादुत्तरादुत्कृष्टतरात् अधि उपरि स्नुभिः सानुभिः उपरि- प्रदेशे वहध्वे उह्यध्वे तत्रनिवसथेत्यर्थः यद्वा स्नुशब्देन तत्सदृशाअश्वाउच्यन्ते तैर्वाउह्यध्वे तेयूयं मन्दसाना मोदमानाअस्मदीयैः स्तोत्रै- र्हविर्भिश्च धुनयः शत्रूणांकंपयितारः रिशादसः अस्मद्धिंसकानामत्तारः सन्तोवामं वमनीयंधनं धत्तदत्त यजमानाय सुन्वतेअभिषवंकुर्वते ॥ ७ ॥ अग्नेमरुद्भिरित्यष्टमीआग्निमारुतस्ययाज्या अग्नेमरुद्भिःशुभयद्भिरृक्वभिरितिसूत्रितत्वात् त्पाठस्तु ।