मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ६३, ऋक् ४

संहिता

मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् ।
तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मन्त ईरते ॥

पदपाठः

मा॒या । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दि॒वि । श्रि॒ता । सूर्यः॑ । ज्योतिः॑ । च॒र॒ति॒ । चि॒त्रम् । आयु॑धम् ।
तम् । अ॒भ्रेण॑ । वृ॒ष्ट्या । गू॒ह॒थः॒ । दि॒वि । पर्ज॑न्य । द्र॒प्साः । मधु॑ऽमन्तः । ई॒र॒ते॒ ॥

सायणभाष्यम्

हेमित्रावरुणा वां युवयोर्माया दिविश्रिता आश्रिता कैषा युवयोर्मायाउच्यते सूर्यः सर्वस्यप्रेरकोज्योतिर्दीप्यमानः चित्रं चायनीयमा- युधं उक्तलक्षणायुधरूपश्चरति परिभ्रमत्यं तरिक्षे शत्रुमारकत्वादायुधमुच्यते तंसूर्यं अभ्रेण मेघेन वृष्ट्या दिवि गूहथोगोपायथः हेपर्जन्य देव त्वया मित्रावरुणाभ्यां प्रेरितेन मधुमन्तोद्रप्साआपः ईरतेईर्यन्ते त्वत्सृष्टावागच्छन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः