मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८०, ऋक् ६

संहिता

ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्स॑ः ।
व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥

पदपाठः

ए॒षा । प्र॒ती॒ची । दु॒हि॒ता । दि॒वः । नॄन् । योषा॑ऽइव । भ॒द्रा । नि । रि॒णी॒ते॒ । अप्सः॑ ।
वि॒ऽऊ॒र्ण्व॒ती । दा॒शुषे॑ । वार्या॑णि । पुनः॑ । ज्योतिः॑ । यु॒व॒तिः । पू॒र्वऽथा॑ । अ॒क॒रित्य॑कः ॥

सायणभाष्यम्

एषोषः प्रतीची अभिमुखासती दिवोदुहिता नॄन् सर्वान्प्राणिनः प्रतिभद्रा योषेव कल्याणवेषायोषिदिवाप्सोरूपंनिरिणीते प्रेरयति किंच दाशुषे हविर्दात्रेयजमानाय वार्याणि वरणीयानि धनानि व्यूर्ण्वती प्रयच्छन्ती युवतिर्नित्ययौवना सर्वत्रमिश्रयन्तीवा पुनरद्यापि पूर्वथा पूर्वमिवज्योतिस्तेजोअकःकरोति ॥ ६ ॥

युंजतेमनइतिपंचर्चंनवमंसूक्तं अत्रेयमनुक्रमणिका-युंजतेपंचश्यावाश्वः सावित्रंतुजागतमिति । श्यावाश्वोनामात्रेयऋषिः जगतीछन्दः सवितादेवता पृष्ठ्याभिप्लवषडहयोःप्रथमेहनिवैश्वदेवशस्त्रे सावित्रनिविद्धानमिदं सूत्रितंच-युंजतेमनइहेहवइतिचतस्रइति । आद्याग्राव- स्तोत्रेपि सूत्रितंच-युंजतेमनउतयुंजतेधियआतूनइन्द्रक्षुमन्तमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३