मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ८५, ऋक् ७

संहिता

अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा ।
वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥

पदपाठः

अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ ।
वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥

सायणभाष्यम्

हेवरुणअर्यम्यं अर्यमैवार्यम्यः स्वार्थिकोयत् अर्तेरिदंरूपं प्रदातारमित्यर्थः अथवा इरणान्मननाच्चशास्तीतिअर्यमा गुरुः तंवा अथवा मित्र्यं ञिमिदास्नेहनइत्यस्मात्स्वार्थिकोयत् अनुरक्तमित्यर्थः वाअथवा सखायं समानख्यानं सदमित् सर्वदैव भ्रातरंवा नित्यं निरन्तरं वेशं निकटनिकेतनवर्तिनंवा अरणंवा अशब्दमित्यर्थः अथवा रणमदातारंवा नित्यंनिरन्तरं एतान्प्रतियत्सीं यदेतदागोपराधं चकृम तच्छिश्रथोस्मत्तोविनाशय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१