मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५, ऋक् ७

संहिता

अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीर॑म् ।
अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥

पदपाठः

अ॒श्याम॑ । तम् । काम॑म् । अ॒ग्ने॒ । तव॑ । ऊ॒ती । अ॒श्याम॑ । र॒यिम् । र॒यि॒ऽवः॒ । सु॒ऽवीर॑म् ।
अ॒श्याम॑ । वाज॑म् । अ॒भि । वा॒जय॑न्तः । अ॒श्याम॑ । द्यु॒म्नम् । अ॒ज॒र॒ । अ॒जर॑म् । ते॒ ॥

सायणभाष्यम्

हेअग्ने ते तव संबन्धिन्यऊती ऊत्या रक्षया तं कामं अश्याम प्राप्नुयाम तमेवकामंविवृणोति हेरयिवोधनवन्नग्ने सुवीरं शोभनपुत्रादि- युक्तं रयिं धनं अश्याम प्राप्नुयाम तथा वाजयन्तः वाजमन्नमात्मनइच्छन्तोवयं वाजं त्वयादत्तमन्नं अभि आभिमुख्येनाश्याम प्राप्नुयाम हेअजरजरारहिताग्ने ते त्वदीयमजरंजरारहितं द्युम्नं द्योतमानं यशश्च अश्याम प्राप्नुयाम ॥ ७ ॥

प्रनव्यसेतिसप्तर्चंषष्ठंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं प्रनव्यसेत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः