मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १४

संहिता

अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒ः पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ ।
ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥

पदपाठः

अग्ने॑ । यत् । अ॒द्य । वि॒शः । अ॒ध्व॒र॒स्य॒ । हो॒त॒रिति॑ । पाव॑कऽशोचे । वेः । त्वम् । हि । यज्वा॑ ।
ऋ॒ता । य॒जा॒सि॒ । म॒हि॒ना । वि । यत् । भूः । ह॒व्या । व॒ह॒ । य॒वि॒ष्ठ॒ । या । ते॒ । अ॒द्य ॥

सायणभाष्यम्

हेअध्वरस्यहोतः यज्ञस्यनिष्पादक पावकशोचे शोधकदीप्ते एवंभूतहेअग्ने अद्यास्मिन्काले विशोमनुष्यस्य यजमानस्य यत् कर्तव्यं तत् वेः कामयस्व हियस्मात् त्वंयज्वा देवानांयष्ठाभवसि तस्मात् त्वंऋता ऋते यज्ञे यजासि देवान्यज अपिच महिना महिम्ना स्वमाहात्म्ये- न यद्यस्मात् विभूःविभवसि व्याप्तोभवसि अतःकारणात् हेयविष्ठ युवतमाग्ने तेतुभ्यं त्वदर्थं अद्येदानीं या यानि हव्यानि जुहुमः तानि हव्या हव्यानि हवींषि वह स्वकीयांस्विष्टकृदाख्यांतनुं प्रापय ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९