मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १०

संहिता

अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।
नि होता॑ सत्सि ब॒र्हिषि॑ ॥

पदपाठः

अग्ने॑ । आ । या॒हि॒ । वी॒तये॑ । गृ॒णा॒नः । ह॒व्यऽदा॑तये ।
नि । होता॑ । स॒त्सि॒ । ब॒र्हिषि॑ ॥

सायणभाष्यम्

हेअग्ने त्वमायाहि आगच्छ किमर्थं वीतये हविषांभक्षणार्थं किंच हव्यदातये हव्यानि हवींषिदेवेभ्योदातुं गृणानः स्तूयमानस्त्वं बर्हिषि आस्तीर्णेदर्भे होतासन् निषत्सि निषीद उपविश ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२