मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २४, ऋक् ५

संहिता

अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्र॑ः ।
मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥

पदपाठः

अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊं॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ॒ऽच॒क्रिः । इन्द्रः॑ ।
मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥

सायणभाष्यम्

अयमिन्द्रः अद्यास्मिन् दिवसे अन्यत् कर्वरं कर्मनामैतत् कर्मकरोति अन्यदु अन्यदेव उक्तविलक्षणमेवकर्म श्वः परस्मिन् दिने करोति एतदेव विव्रियते असच्च अशुभमशनिपातनादिकं सत् वर्षणादिकं शोभनंकर्मच यद्वा त्रिशिरसोविश्वरूपस्य वधादिकमसत् कर्मलोपोप- द्रवकारिणोवृत्रादेरसुरस्य वधादिरूपं सत्कर्मच मुहुः पुनःपुनः असाविन्द्रः आचक्रिः कर्ताभवति एवं परस्परविलक्षणंकर्म स्वमहिम्ना पुनः पुनरावर्तयन् प्रतिदिवसमन्यदेव परेषामसाधारणं कर्म करोतीत्यर्थः एवंविधइन्द्रः अत्रास्मिन्यज्ञेनोस्माकं वशस्य कामयितव्यस्यफलस्य स्वर्गादेः पर्येतास्ति परिगमयिताभवतु अस्तेर्लेटिरूपं मित्रोहरभिमानीदेवः वरुणोरात्र्यभिमानी पूषा पोषकोदेवः अर्यः प्रेरकः सविता एतेचेन्द्रेणनियम्यमानाअस्मदीयस्यकामस्य परिगमयितारः सन्तु यद्वा मित्रादयोप्यत्रस्वप्राधान्येन अभिधीयन्ते मित्रादयइन्द्रः प्रत्येकं अस्मदीयस्यकामस्यपर्येतास्तु तथाच बृहद्देवतायामुक्तं प्रोतयेन्यदितित्वेतेवैश्वदेव्यावृचौस्मृतेइति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७