मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २५, ऋक् ७

संहिता

अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता ।
अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो नः॑ ॥

पदपाठः

अध॑ । स्म॒ । ते॒ । च॒र्ष॒णयः॑ । यत् । एजा॑न् । इन्द्र॑ । त्रा॒ता । उ॒त । भ॒व॒ । व॒रू॒ता ।
अ॒स्माका॑सः । ये । नृऽत॑मासः । अ॒र्यः । इन्द्र॑ । सू॒रयः॑ । द॒धि॒रे । पु॒रः । नः॒ ॥

सायणभाष्यम्

अधस्मापिच हेइन्द्र तेत्वदीयाश्चर्षणयः पुरुषाः यद्यदा एजान् एजेयुर्भीत्याकंपेयुः तदा त्वं तेषां त्राता पालकोभव उतापिच वरूता संभक्ताभव अस्माकासोस्मदीयाः नृतमासोनेतृतमाः येमनुष्याः हेइन्द्र त्वां अर्योरयः प्रापयितारइत्यर्थः तेषां त्राताभव हेइन्द्रसूरयोये- स्तोतारःनोस्मान्पुरोदधिरे पुरश्चक्रिरे तेषांच त्राताभवेति ॥ ७ ॥ साकमेधेषुमाहेन्द्मामिष्टौइन्द्रस्यवृत्रघ्नोयाज्या सूत्रितंच—अनुतेदायिमहइन्द्रियायविश्वकर्मन्हविषावावृधानइति । अनुक्रीनाम्न्येका- हेनिष्केवल्येएषैवसूक्तमुखीया सूत्रितंच—अनुतेदायिमहइन्द्रियायकथोनुतेपरिचराणिविद्वानितिद्वेइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०