मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३५, ऋक् ५

संहिता

तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे ।
मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा॑ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥

पदपाठः

तम् । आ । नू॒नम् । वृ॒जन॑म् । अ॒न्यथा॑ । चि॒त् । शूरः॑ । यत् । श॒क्र॒ । वि । दुरः॑ । गृ॒णी॒षे ।
मा । निः । अ॒र॒म् । शु॒क्र॒ऽदुघ॑स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म॑णा । वि॒प्र॒ । जि॒न्व॒ ॥

सायणभाष्यम्

हेइन्द्र त्वं नूनमद्यतनं वृजनं बाधकमस्मदीयंशत्रुं अन्यथाचित् अन्येनैवप्रकारेण योजय येनप्रकारेणसर्वेजीवन्तितद्विलक्षणंप्रकारंमर- णाख्यंप्रापयेत्यर्थः आकारःपूरकः हेशक्र सर्वकार्येषुराक्तेन्द्र शूरः शौर्योपेतः विदुरः विशेषेणदारयिताशत्रूणां यद्वा दुरोद्वाराणिशत्रुसंबंधी- निविघटयंस्त्वं यत् यस्माद्गृणीषेस्माभिःस्तूयसे तस्मात्कारणात् शुक्रदुघस्य शुक्राणांनिर्मलानांदोग्धु रिन्द्रस्य धेनोर्वाचः स्तोत्रात् मनिररं मनिर्गच्छेयं यद्वा शुक्रस्य पयसोदोग्ध्र्याधेनोः त्वयादत्तायागोःसकाशात् मानिर्गच्छेयं अरमित्याख्यातंऋगतावित्यस्यरूपं सा सर्वदास्मासुनिवसत्वित्यर्थः हेविप्र प्राज्ञेन्द्र आंगिरसान् अंगिरोगोत्रजानस्मान् ब्रह्मणान्नेन जिन्व प्रीणय ॥ ५ ॥

सत्रामदासइतिपंचर्चंत्रयोदशंसूक्तं नरस्यार्षं त्रैष्टुभमैन्द्रं सत्रेत्यनुक्रान्तं पृष्ठ्यस्यपंचमेहनिनिष्केवल्यएतत्सूक्तंशस्यं सूत्रितंच—प्रेदंब्र- ह्मइन्द्रोमदायसत्रामदासइतिनिष्केवल्यमिति । विश्वजितिमाध्यंदिनसवने प्रशास्तुःशस्त्रे इदं सामसूक्ताख्यंशंसनीयं सूत्रितंच—सत्रामदा- सोयोजातएवा भूरेकइतिसामसूक्तानीति । महाव्रतेपिनिष्केवल्येउक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः