मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४६, ऋक् १०

संहिता

ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या ।
अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥

पदपाठः

ये । ग॒व्य॒ता । मन॑सा । शत्रु॑म् । आ॒ऽद॒भुः । अ॒भि॒ऽप्र॒घ्नन्ति॑ । धृ॒ष्णु॒ऽया ।
अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒ऽपाः । अन्त॑मः । भ॒व॒ ॥

सायणभाष्यम्

येजनाः गव्यताशत्रूणांगाइच्छतामनसायुक्ताःसन्तःशत्रुंशातयितारं वैरिणंआदभुरहिंसिषुः येचधृष्णुयाधृष्णवः धृष्टाः सन्तः अस्मान- भिलक्ष्यप्रघ्नंति प्रकर्षेणहिंसंति हेमघवन् धनवन् गिर्वणोगिरांसंभक्तरिन्द्र अधस्म अस्मिन्काले तेभ्यःसकाशात् नोस्माकंतनूपाः तनूनां- शरीराणांरक्षिता सन् अन्तमः अन्तिकतमोभव ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८