मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् २२

संहिता

प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो॑ऽदात् ।
दिवो॑दासादतिथि॒ग्वस्य॒ राधः॑ शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ॥

पदपाठः

प्र॒स्तो॒कः । इत् । नु । राध॑सः । ते॒ । इ॒न्द्र॒ । दश॑ । कोश॑यीः । दश॑ । वा॒जिनः॑ । अ॒दा॒त् ।
दिवः॑ऽदासात् । अ॒ति॒थि॒ऽग्वस्य॑ । राधः॑ । शा॒म्ब॒रम् । वसु॑ । प्रति॑ । अ॒ग्र॒भी॒ष्म॒ ॥

सायणभाष्यम्

एतदाद्यासुचतसृषुसृंजयपुत्रस्यप्रस्तोकस्यराज्ञोदानस्तुतिः सएवदिवोदासःअश्वथःअतिथिग्वइतिचाख्यायते हेइन्द्र तेतवराधसःआ- राधयितुःस्तोतुः चतुर्थ्यर्थेषष्ठी त्वांस्तुवते मह्यंगर्गायप्रस्तोकोराजादशकोशयीः सुवर्णपूर्णान् दशसंख्याकान् कोशान् दशवाजिनोश्वांश्च नुक्षिप्रंअदात् प्रायच्छत् इदितिपूरणः वयंचतस्माद्दिवोदासात् एतत्संज्ञात् प्रस्तोकात् बसुधनंप्रत्यग्रभीष्म प्रतिगृहीतवन्तः कीदृशं अति- थिग्वस्य तस्यैवप्रस्तोकस्यस्वभूतंराधःराधकं शांबरं शंबरादसुरादागतंशंबरंहत्वा त्वयादत्तंतदीयमित्यर्थः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४