मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५४, ऋक् ८

संहिता

शृ॒ण्वन्तं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसम् ।
ईशा॑नं रा॒य ई॑महे ॥

पदपाठः

शृ॒ण्वन्त॑म् । पू॒षण॑म् । व॒यम् । इर्य॑म् । अन॑ष्टऽवेदसम् ।
ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥

सायणभाष्यम्

अस्मत् स्तोत्राणिश्रृण्वंतं इर्यंदरिद्रस्यप्रेरकं अनष्टवेदसं अविनष्टधनं ईशानंसर्वंस्येश्वरं एवंविधंपूषणंदेवंवयंरायोधनानिईमहे याचामहे ॥ ८ ॥ चातुर्मास्येषुवैश्वदेवेपर्वणिपौष्णस्यहविषःपूषन्तवव्रतइत्येषानुवाक्या सूत्रितंच—वाममद्यस वितर्वाममुश्वःपूषन्तवव्रतेवयमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०