मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् ९

संहिता

सा नो॒ विश्वा॒ अति॒ द्विष॒ः स्वसॄ॑र॒न्या ऋ॒ताव॑री ।
अत॒न्नहे॑व॒ सूर्य॑ः ॥

पदपाठः

सा । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । स्वसॄः॑ । अ॒न्याः । ऋ॒तऽव॑री ।
अत॑न् । अहा॑ऽइव । सूर्यः॑ ॥

सायणभाष्यम्

सासरस्वतीनोस्मान् विश्वाः सर्वाद्विषोद्वेषोद्वेष्ट्रीः प्रजाः अतिनयतु अतितारयतु तथास्वसॄः स्वयंसारिणीः सहोत्पन्नावा ऋतावरी ऋतमित्युदकनाम तद्युक्ताअन्याश्चनदीः अस्मान् अतिनयतु यद्वा जस्येव वाच्छन्दसीतिपूर्वसवर्णदीर्घः उदकवत्यः स्वसारोभगिन्यो- अन्याः गंगाद्यानद्यश्चअस्मान् शत्रूनतिनयन्तु तत्रदृष्टान्तः—सूर्यः सर्वस्यप्रेरकआदित्यः अतन् सततंगच्छन् अहेवअहानीवयशाअहानि- शीघ्रमतिनयतितद्वत् ॥ ९ ॥ दशरात्रेतृतीयेहनिप्रउगेउतनःप्रियेतिसारस्वतस्तृचः सूत्रितंच—उतनःप्रियाप्रियास्वित्यौष्णिहंप्रउगमिति । पवित्रेष्ट्यांउतनःप्रिये- तिसारस्वतस्यहविषोनुवाक्या सूत्रितंच—उतनः प्रियाप्रियास्विमाजुह्वानायुष्मदानमोभिरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१