मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् १४

संहिता

अधा॑ म॒ही न॒ आय॒स्यना॑धृष्टो॒ नृपी॑तये ।
पूर्भ॑वा श॒तभु॑जिः ॥

पदपाठः

अग्ने॑ । म॒ही । नः॒ । आय॑सी । अना॑धृष्टः । नृऽपी॑तये ।
पूः । भ॒व॒ । श॒तऽभु॑जिः ॥

सायणभाष्यम्

अधा अधुना हे अग्ने अनाधृष्टः अप्रतिधर्षणीयः त्वं नोस्माकं नृपीतये नृणां रक्षणार्थं मही महती आयसी अयसा निर्मिता शतभुजिः अत्यन्तं विस्तृता शतगुणा पूः पुरी तद्रक्षासाधनभूतप्राकारादिर्वा पूरुच्यते भव । यथा अयसा निर्मिता पुरी तद्रक्षासाधनभूतप्राकारादि- र्वा शत्रुभ्योभीतान्रक्षति तद्वद्राक्षसेभ्यो भीतानस्मान् पाहीत्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०