मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६९, ऋक् ६

संहिता

नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातम् ।
पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हव॑न्ते॒ मा वा॑म॒न्ये नि य॑मन्देव॒यन्त॑ः ॥

पदपाठः

नरा॑ । गौ॒राऽइ॑व । वि॒ऽद्युत॑म् । तृ॒षा॒णा । अ॒स्माक॑म् । अ॒द्य । सव॑ना । उप॑ । या॒त॒म् ।
पु॒रु॒ऽत्रा । हि । वा॒म् । म॒तिऽभिः॑ । हव॑न्ते । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ गौरेव गौरामृगीव विद्युतं विशेषेणदीप्यमानं सोमं प्रति तृषाणा तृष्णायुक्तौ अद्यास्माकं सवना सवनानि उपयातं उपागच्छतम् पुरुत्र बहुषु यज्ञेषु वां युवां यजमानामतिभिः स्तुतिभिः हवन्ते हि स्तुवन्ति अतोऽन्ये यष्टारोदेवयन्तो देवं कामयमानाः वां युवां मानियमन् मनियन्तु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६