मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८९, ऋक् ४

संहिता

अ॒पां मध्ये॑ तस्थि॒वांसं॒ तृष्णा॑विदज्जरि॒तार॑म् ।
मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥

पदपाठः

अ॒पाम् । मध्ये॑ । त॒स्थि॒ऽवांस॑म् । तृष्णा॑ । अ॒वि॒द॒त् । ज॒रि॒तार॑म् ।
मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥

सायणभाष्यम्

अपां समुद्राणामुदकानां मध्ये तस्थिवांसं स्थितवन्तमपि जरितारं तव स्तोतारं मां तृष्णा पिपासा अविदत् आप्तवती लवणोत्कटस्य समुद्रजलस्य पानानर्हत्वात् अतस्तादृशं मां मृळ सुखय अन्यद्गतम् ॥ ४ ॥

देवसुवं हविःषु वारुणस्य हविषाः यत्किञ्चेदमितियाज्या सूत्रितञ्च-यत्किञ्चेदंवरुणदैव्येजनौपतेस्तोमान्पशुपाइवाकरमिति द्वे इति । षष्ठोनुवाके पञ्चदश सूक्तनि तत्र प्रवीरयेति सप्तर्चं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम् यासुपञ्चम्याद्यासु द्विवचनमस्ति ताऎन्द्रवायव्यः तथाचानुक्रान्तम्-प्रवीरयासप्त वायव्यं त्द्यैन्ड्मश्च या द्विवदुक्ताइति । तृतीयेछन्दोम प्रउगशस्त्रे प्रवीरयेतिवायव्यस्तृचः सूत्रितञ्च प्रवीरयाशुचयोदद्रिरेवा तेसत्येनमनसादीध्यानाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११