मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९१, ऋक् ३

संहिता

पीवो॑अन्नाँ रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥

पदपाठः

पीवः॑ऽअन्नान् । र॒यि॒ऽवृधः॑ । सु॒ऽमे॒धाः । श्वे॒तः । सि॒ष॒क्ति॒ । नि॒ऽयुता॑म् । अ॒भि॒ऽश्रीः ।
ते । वा॒यवे॑ । सऽम॑नसः । वि । त॒स्थुः॒ । विश्वा॑ । इत् । नरः॑ । सु॒ऽअ॒प॒त्यानि॑ । च॒क्रुः॒ ॥

सायणभाष्यम्

पीवोअन्नान् पीवांसि स्थूलानि प्रभूतान्यन्नानि येषांतान् रयिवृधः रय्या धनेन वृद्धान् एवं भुतानाढ्यजनान् सुमेधाः शोभनप्रज्ञः नियुतां वडवानां वाहानां अभिश्रीरभिश्रयणीयः श्वेतः श्वेतवर्णोवायुः सिषक्ति सेवते । तेच जनाः समनसः समानमनस्काः सन्तः वायवे वायु- मुद्दिश्य यष्टुं वितस्थुः विविधमवतिष्ठन्ते । स्थित्वा च ते नरः कर्मणां नेतारोजनाः विश्वेत् विश्वानि सर्वाण्येव स्वपत्यानि शोभनापत्य- हेतुनि यद्वा सुष्ठु अपतनकारणानि वायुदेवत्यानि कर्माणि चक्रुः कुर्वन्ति ॥ ३ ॥ द्वितीये छन्दोमे प्रउगशस्त्रे ऎन्द्रवायवतृचस्य यावत्तरइत्यादिके द्वे ऋचौ सूत्रं तु पूर्वमेवोदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३