मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् ४

संहिता

अ॒यं स॒हस्र॒मृषि॑भि॒ः सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।
स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥

पदपाठः

अ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । सहः॑ऽकृतः । स॒मु॒द्रःऽइ॑व । प॒प्र॒थे॒ ।
स॒त्यः । सः । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शवः॑ । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥

सायणभाष्यम्

अयमिन्द्रः सहस्रं सहस्रसंख्याकैः ऋषिभिरतीन्द्रियार्थदर्शिभिः स्तोतृभिः सहस्कृतः सहसा बलेनयुक्तः कृतः स्तुत्याहि देवताया बलं वर्धते । सच एवंभूतःसन् समुद्रइव उदधिरिव पप्रथे प्रथितोविस्तीर्णोबभूव अस्यचेन्द्रस्य सत्यःअवितथः सप्रसिद्धोमहिमा महत्वं शवोबलंच यज्ञेषु यागेषु विप्रराज्ये राज्ञः कर्म राज्यं विप्राणां स्तोतॄणां राज्ये स्तुतशस्त्रसंघे गृणे स्तूयते ॥ ४ ॥ चातुर्विशिकेहनि निष्केवल्ये इन्द्रमिद्देवतातयइति रैवतसामप्रगाथः शंसनीयः पृष्ठ्येहनि निष्केवल्ये त्वयं प्रगाथः सूत्र्यतेहि-इन्द्रमि- द्देवतातयइतीतरेषां पृष्ठ्यएकैकमन्वहमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५