मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् १२

संहिता

अ॒स्मभ्यं॑ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ ।
छ॒र्दिर्य॑न्त॒मदा॑भ्यम् ॥

पदपाठः

अ॒स्मभ्य॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । म॒घव॑त्ऽभ्यः । च॒ । स॒ऽप्रथः॑ ।
छ॒र्दिः । य॒न्त॒म् । अदा॑भ्यम् ॥

सायणभाष्यम्

हे वाजिनीवसू वाजिनी हविर्युक्ता यागक्रियातस्यां वसु धनं हविर्भागलक्षणं ययोस्तथा विधौ हे अश्विनौ अस्मभ्यं स्तोतृभ्यः मघवद्भ्यः मघं धनं हविर्लक्षणं तद्वद्भोयजमानेभ्यश्च सप्रथः सर्वतः पृथुविस्तीर्णं अदाभ्यं केनप्यहिंस्यं छर्दिः गृहनामैतत् गृहं यन्तं नियच्छतं दत्तमितियावत् यमेश्छान्दसःशपोलुक् छन्मस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावत् अनुनासिकलोपाभावः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः