मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २०

संहिता

या इ॑न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् ।
परि॒ धर्मे॑व॒ सूर्य॑म् ॥

पदपाठः

याः । इ॒न्द्र॒ । प्र॒ऽस्वः॑ । त्वा॒ । आ॒सा । गर्भ॑म् । अच॑क्रिरन् ।
परि॑ । धर्म॑ऽइव । सूर्य॑म् ॥

सायणभाष्यम्

हे इन्द्र प्रस्वः प्रसुवते गर्भं विमुञ्चन्तीति प्रस्वः सूतेः सत्सूद्विषेतिक्विप् ईदृश्योयागावः आसा आस्येन त्वा त्वदीयं वीर्यं वृत्रवधानन्तरं ओषध्यादिरूपेण परिष्वतं भक्षयित्वा गर्भमचक्रिरन् अकुर्वन् त्वदीयं वीर्यमन्तरधारयन् तत्र दृष्टान्तः-सूर्यं सूर्यमण्डलस्योपरि धर्मेव धारकं पोषकमुदकं यथा रश्मयः गर्भरूपेण बिभ्रति तद्वत् । यद्वा परिधर्मेव परितोधारयितारं सूर्यमिव यथा सूर्यः परितं सर्वं जगद्धत्ते तद्वत् कृत्स्रस्य जगतोधारकमिन्द्रस्य वीर्यमित्यर्थः । ओषध्यादिरूपेण परिणतस्येन्द्रवीर्यस्य गोभिरात्मनि धारणम् । इन्द्रस्य वृत्रं जघ्नुष- इत्यारभ्य तैत्तिरीयके विस्पष्टमाम्नातम्-तत्पशवओषधीभ्योध्यात्मन् स्मनयन् तत्प्रत्यदुहन्निति । पयोरूपेण परिणतम् तद्वीर्यं इमागावः आशिरार्थं दुहतइति पूर्वस्यामृच्यन्वयः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२