मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २९

संहिता

अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति ।
यतो॑ विपा॒न एज॑ति ॥

पदपाठः

अतः॑ । स॒मु॒द्रम् । उ॒त्ऽवतः॑ । चि॒कि॒त्वान् । अव॑ । प॒श्य॒ति॒ ।
यतः॑ । वि॒पा॒नः । एज॑ति ॥

सायणभाष्यम्

यतोयस्मिन् द्युलोके विपानोव्याप्नुवन् विशिष्टपानयुक्तोवा इन्द्रएजति चेष्टते उद्वतः उद्गतान् उपसर्गाच्छन्दसिधात्वर्थइतिवतिः अतोस्मात् द्युलोकात् चिकित्वान् जानन् सइन्द्रः समुद्रं समुन्दनशीलं यजमानैर्दीयमानं सोमं अवपश्यति अवाङ्गुखः सन् ईक्षते । यद्वा सूर्यात्मनेन्द्रः स्तूयते यस्मिन्नभसि विपानोव्याप्नुवन् सूर्यात्मा इन्द्रः एजति वर्तते चिकित्वान् जानन् विद्वान्वा सः इन्द्रः उद्वतः उद्गतात् अतोस्मादन्तरिक्षात्समुद्रम् उपलक्षणमेतत् समुद्रोपलक्षितं सर्वं जगदवपश्यति अवाङ्गुखं प्रसृतैः किरणैः प्रकाशयति ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४