मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २१, ऋक् १

संहिता

व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑ ।
वाजे॑ चि॒त्रं ह॑वामहे ॥

पदपाठः

व॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्तः । अ॒व॒स्यवः॑ ।
वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

यस्य निःश्वसितं वेदा योवेदेभ्योखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

चतुर्थेनुवाके दशसूक्तानि तत्र वयमुत्वेत्यष्टादशर्चं प्रथमं सूक्तम् । अत्रानुक्रमणिका-वयमुझूनान्त्येद्वृचे चित्रस्यदानस्तुतिरिति । ऋषिश्चान्यस्मादिति परिभाषया काण्वः सौभरिऋषिः । काकुभं प्रागाथं हेत्युक्तत्वादस्यापि सूक्तस्यायुजः ककुभो युजः सतोबृहत्यः । अन्त्ये द्वृचे चित्रस्य दानं देवता शिष्टाऎंझः । सूक्तविनियोगोलैंगिकः । उक्थ्ये ब्राह्मणाच्छंसिशस्त्रे वयमुत्वेति प्रगाथः स्तोत्रियः । सूत्रितञ्ज-वयमुत्वामपूर्व्ययोनइदमिदंपुरेति प्रगा- थाविति । आभिप्लविकेषूक्थ्येष्वपितृतीयसवने ब्राह्मणाच्छंसिनोवैकल्पिकोयं स्तोत्रियः प्रगाथः । सूत्रमुक्तम्-अस्मिन्नेव शस्त्रे त्वंनइन्द्राभरेति प्रगा- थो यदा स्तोत्रियः तदा वयमुत्वेत्यनुरूपतृचस्याद्या । सूत्रितञ्ज-वयमुत्वामपूर्व्ययोनइदमिदंपुरायाहीमइन्द्रवइति समाहार्योनुरूपइति ।

हे अपूर्व्य त्रिषु सवनेषु प्रादुर्भूतत्वात् अभिनवेन्द्र भरन्तः सोमलक्षणैरन्नैस्त्वां पोषयन्तोवयं वाजे वाजन्ति गच्छन्ति योद्धारोत्रेति वाजयन्त्यायुधा- न्यत्रेति वा वाजः संग्रामः तस्मिन् चित्रं चायनीयं विविधरूपं त्वामु त्वामेव अवस्य गोरक्षणमात्मनइच्छन्तः सन्तः हवामहे त्वामाह्वयामः । तत्र- दृष्टान्तः-स्थूरंन यथा भरन्तः व्रीह्यादिभिः गृहं पूरयन्तोजनाः वाजे अन्नविषये स्थूरं स्थूलं गुणाधिकं कञ्जित् कंचित् मानवं यथाह्वयन्ति तद्वत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः