मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३२, ऋक् ३०

संहिता

अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
सो॒म॒पेया॑य वक्षतः ॥

पदपाठः

अ॒र्वाञ्च॑म् । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । प्रि॒यमे॑धऽस्तुता । हरी॒ इति॑ ।
सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ॥

सायणभाष्यम्

हे पुरुष्टुत इन्द्र त्वा त्वां प्रियमेधस्तुता हरी अश्वौ सोमपेयाय सोमपानायार्वाच्चमस्मदभिमुखं वक्षतोवहतः ॥ ३० ॥

वयंघत्वेत्येकोनविंशर्चं तृतीयंसूक्तं काण्वस्यमेधातिथेरार्षं बृहतीछंदस्कम् षोडश्याद्यास्तिस्रोगायत्र्यः एकोनविंश्यनुष्टुप् इन्द्रोदेवता । तथाचानुक्रां- तम्-वयंघैकोना मेध्यातिथिर्बार्हतं त्रिगायत्र्यनुष्टुबन्तमिति । महाव्रते निष्केवल्ये बार्हततृचाशीतावादितः पञ्चदशर्चः । तथैवपञ्चमारण्यके शौनके- नसूत्र्यते-वयंघत्वासुतावन्तइतिपञ्चदश मोषुत्वावाघतश्चनेत्येतस्यद्विपदांचोद्धरतीति । चातुर्विंशिकेहनि माध्यन्दिनेसवने ब्राह्मणाच्छंसिशस्त्रे वयं- घत्वेतितृचोवैकल्पिकःस्तोत्रियः । तथाचसूत्रं-वयंघत्वासुतावन्तः कईंवेदसुतेसचेति । स्वरसाम्नि अयमेवतृचोनुरूपः । सूत्रितञ्च-वयंघत्वासुतावन्त- इति तिस्रोबृहत्यइति । तस्मिन्नेवशस्त्रे कईंवेदेति वैकल्पिकोनुरूपः । सूत्रमुक्तमेव ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः