मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १६

संहिता

ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥

पदपाठः

ब्रह्म॑ । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । धियः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ युवां ब्रह्म ब्राह्मणं जिन्वतं प्रीणयतम् । उतापिच धियः कर्माणि जिन्वतम् । हतंच रक्षांसि । अमीवाः राक्षसांश्च सेधतम् । उषसा सूर्येणच संगतौ सुन्वतोयजमानस्य सोमं पिबतमित्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६