मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४२, ऋक् ४

संहिता

आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः ।
नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

आ । वा॒म् । ग्रावा॑णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः॑ । अ॒चु॒च्य॒वुः॒ ।
नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे नासत्या सत्यौ सत्यप्रणेतारौवा । तथाचयास्कः-सत्यावेवनासत्यावित्यौर्णवाभःसत्यस्य प्रणेताराविति । अश्विनाश्विनौ वां युवां सोमपीतये सोमस्य पानाय वेप्राः प्राज्ञा ऋत्विजोग्रावाणः सोमाभिषवपाषाणाश्च धीभिः कर्मभिः स्वस्वव्यापारैराचुच्यवुरभिगच्छन्ति । सिद्धमन्यत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८