मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४५, ऋक् ३

संहिता

अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः ।
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥

पदपाठः

अयु॑द्धः । इत् । यु॒धा । वृत॑म् । शूरः॑ । आ । अ॒ज॒ति॒ । सत्व॑ऽभिः ।
येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥

सायणभाष्यम्

तेष्वन्तर्भूतः कश्चिदयुद्धइत्प्रागयोद्धैवसन् युधावृतं योद्धृभिर्भटैरावृतं शत्रुं सत्वभिरात्मीयैर्बलैः शूरः सन् आजति नमयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४२