मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् ६

संहिता

यद्व॑ः श्रा॒न्ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः ।
तेना॑ नो॒ अधि॑ वोचत ॥

पदपाठः

यत् । वः॒ । श्रा॒न्ताय॑ । सु॒न्व॒ते । वरू॑थम् । अस्ति॑ । यत् । छ॒र्दिः ।
तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ॥

सायणभाष्यम्

श्रान्ताय कर्मणः सुन्वतेभिषुण्वतेयजमानाय् दातव्यं यद्वरूथं वरणीयं धनं वोयुष्माकं अस्ति यच्च छर्दिः सुखवासयोग्यं गृहमस्ति तेन द्वयेनास्मान्प्री- णयित्वा नोस्मानधिवोचत अधिवचनं कुरुत ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५२