मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः ।
देवा॑ अ॒भि प्र मृ॑क्षत ॥
मा । नः॒ । मृ॒चा । रि॒पू॒णाम् । वृ॒जि॒नाना॑म् । अ॒वि॒ष्य॒वः॒ ।
देवाः॑ । अ॒भि । प्र । मृ॒क्ष॒त॒ ॥
हे अविष्यवो रक्षितुमिच्छन्तो देवाः नोस्मान् वृजिनानां हिंसकानां रिपूणां मृचा मृचिर्हिंसाकर्मा । यत् क्षुरेण मर्चयता सुपेशसेत्यादिषु तथा दृष्ट- त्वात् । हिंसकेन जालेन माभि प्रमृक्षत अभिमर्शन मुपरिजालस्य प्रेरणं माकुरुत । यद्वा मृचाजालेन प्राप्ताबाधा नोस्माकं माभवतु । हे देवाः यूयं च प्रिमार्जयत परिहरत ॥ ९ ॥ आधाने पवमानेष्टिषु उतत्वामदित इत्यनुवाक्या सूत्रितञ्च-उतत्वामदितेमहिमहीमूषुमातरमिति । आदित्येपशौ वपायाअनुवाक्येयमेव । सूत्रितच-उतत्वामदितेमह्यनेहोनउरुव्रजेइति ।