मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् ७

संहिता

दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः ।
ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ॥

पदपाठः

दु॒हन्ति॑ । स॒प्त । एका॑म् । उप॑ । द्वा । पञ्च॑ । सृ॒ज॒तः॒ ।
ती॒र्थे । सिन्धोः॑ । अधि॑ । स्व॒रे ॥

सायणभाष्यम्

सप्तर्त्विज एकां घर्मं दुहन्ति तेषां मध्ये द्वौ द्वौ प्रतिप्रस्थातारौ अध्वर्यू पञ्चान्यानुपसृजतः । प्रयोजयतः । केते पञ्च तउच्यन्ते-यजमानं ब्रह्माणं होतारमाग्नीघ्रं प्रस्तोतारमिति । कुत्रेति उच्यते-सिन्धोः कस्याश्चित्सरस्वत्यादि प्रख्याताया नद्यास्तीर्थे यत्रायमृषिर्जयति तत्र स्वरे अधि । स्वरतिः शब्दकर्मा । अधीति सप्तम्यर्थानुवादी स्वरोपेतेशब्दवति । यत्तीर्थमृत्विजां ओश्रावयेत्यादिशब्दैः शब्दवद्भवति तस्मिन्नित्यर्थः ॥ ७ ॥ प्रवर्ग्येभिष्टवे ग्राव्णोभिष्टवे वा आदशभिरित्येषा । सूत्रितञ्च-आदशभिर्विवस्वतो दुहन्तिसप्तैकामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५