मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् १३

संहिता

आ सु॒ते सि॑ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय॑म् ।
र॒सा द॑धीत वृष॒भम् ॥

पदपाठः

आ । सु॒ते । सि॒ञ्च॒त॒ । श्रिय॑म् । रोद॑स्योः । अ॒भि॒ऽश्रिय॑म् ।
र॒सा । द॒धी॒त॒ । वृ॒ष॒भम् ॥

सायणभाष्यम्

सुते दुग्धे गोपयसि श्रियं श्रयणं आजं पयआसिञ्चत । सिञ्चतवा । हे अध्वर्यवः । कीदृशमाजं रोदस्योः कर्मणिषष्ठ्येषा द्यावापृथिव्यावभिश्रियं अभिश्रयन्तं अग्निसंयोगात्तावत्पर्यन्तं प्रवृद्धमित्यर्थः । अथवा तत्कावश्विनौ द्यावापृथिव्यावित्येकइतिनिरुक्तत्वादश्विनोरभिश्रियमित्यर्थः । सेचना- नन्तरं रसा रसे आजे पयसि वृषभं वर्षकमग्निं दधीत स्थापयत अजायाआग्नेयीत्वात् क्षीरस्याप्यग्निसंयोजनमुचितम् । आग्नेयीवाएषायदजेतिब्रा- ह्मणम् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६