मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् १७

संहिता

अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

अ॒श्विना॑ । सु । वि॒ऽचाक॑शत् । वृ॒क्षम् । प॒र॒शु॒मान्ऽइ॑व ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

सुविचाकशत् अत्यन्तं दीप्यमानः सूर्योग्निर्वा वृक्षं परशुमानिव सयथा शकलयति तद्वत्तमोनिशारयतीतिशेषः । दृष्टान्तसामर्थ्यादेवलभ्यते यस्मादेवं तस्मादश्विनौ आह्वयइति शेषः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०