अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् ।
घृ॒ताह॑वन॒मीड्य॑म् ॥
अ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् ।
घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥
सएवागत्य स्तौति-अमृतं अमरणं जातवेदसं जाततेजआद्युपलक्षणंधनं तमांसि तिरोदर्शतं दर्शयन्तमित्यर्थः घृताहवनं घृतमाहूयते यत्र तं ईड्यं स्तुत्यं ईदृशमागन्मेतिसंबन्धः ॥ ५ ॥