मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७९, ऋक् ९

संहिता

अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ ।
राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒ अप॒ स्रिधः॑ सेध ॥

पदपाठः

अव॑ । यत् । स्वे । स॒धऽस्थे॑ । दे॒वाना॑म् । दुः॒ऽम॒तीः । ईक्षे॑ ।
राज॑न् । अप॑ । द्विषः॑ । से॒ध॒ । मीढ्वः॑ । अप॑ । स्रिधः॑ । से॒ध॒ ॥

सायणभाष्यम्

स्वे सधस्थे स्वकीये सहस्थाने गृहे देवानां दुर्मतीः दुर्मतयो न प्रविशन्त्विति । यद्यदा अवेक्षेहं त्वं वा ईक्षसे तदा हेराजन् द्विषोस्मद्द्वेष्टृन् अपसेध । हे मीढ्वो सोमरसस्य सेक्तः स्रिधो हिंसकानपसेध भिन्धीत्यर्थः ॥ ९ ॥

नह्यन्यमिति दशर्चं दशमं सूक्तम् । अत्रेयमनुक्रमणिका –नह्यन्यंदशैकद्यूर्नौधसोगायत्रेनत्यादैवीत्रिष्टुबिति । एकद्यूर्नामनोधसः पुत्रऋषिः अन्त्या- त्रिष्टुप् साच देवदेवत्या शिष्टागायत्र्यः ऎन्द्मः । द्वितीये पय्राये मैत्रावरुणशस्त्रे आदितोष्टर्चः । सूत्रितंच-नह्यन्यं बळाकरमित्यष्टाविति । महाव्रते निष्केवल्ये गायत्रतृचाशीतौ आद्याविनियुक्ता । तथाच पंचमारण्यके शौनकः नह्यन्यंबळाकरमित्येतांमत्यवदधाति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४