मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८४, ऋक् ६

संहिता

अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः ।
वाज॑द्रविणसो॒ गिरः॑ ॥

पदपाठः

अध॑ । त्वम् । हि । नः॒ । करः॑ । विश्वाः॑ । अ॒स्मभ्य॑म् । सु॒ऽक्षि॒तीः ।
वाज॑ऽद्रविणसः । गिरः॑ ॥

सायणभाष्यम्

हे अग्ने अधानन्तरं त्वं हिरवधारणे त्वमेवास्मभ्यं करः कुरु देहीत्यर्थः करोतेर्लेट्यडागमः । किमित्यपेक्षायामाह-नोस्मदीयागिरस्त्वद्विषया विश्वाः सर्वाः स्तुतीरेवं कुरु यथा सुक्षितीः क्षियन्ति निवसन्तीत्यत्रेतिक्षितयोगृहाः शोभननिवासाः यद्वा क्षितयोमनुष्याः कल्याणपुत्रपौत्रादियुक्ताः तथा वाजद्रविणसः अन्नयुक्तधनवतीः अथवा वाजोदीप्तिः सर्वतोदीप्तधनाश्च कुरु त्वमस्माभिः स्तुतः सन् गृहपुत्रान्नधनादीनि देहीत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः