मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ६

संहिता

अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।
विश्वा॒भि भुव॑ना भुवत् ॥

पदपाठः

अ॒स्य । पी॒त्वा । मदा॑नाम् । दे॒वः । दे॒वस्य॑ । ओज॑सा ।
विश्वा॑ । अ॒भि । भुव॑ना । भु॒व॒त् ॥

सायणभाष्यम्

देवोद्योतमानइन्द्रः अस्य अस्माभिर्दीयमानस्य सोमस्य मदानां मदकरान् रसान् पीत्वा पानं कृत्वा । यद्वा अस्य एतं सोमं पीत्वा । तथा मदानां मदसाधनादीनि भक्षयित्वा देवस्य गृहेषु शोभमानस्य । यद्वा देवनशीलस्य देवैः काम्यमानस्य सोमस्य पानजातेन ओजसा बलेन विश्वा भुवना सर्वाणि भुवनानि भूतजातानि अभिभुवत् अभिभवति । सोमस्य तामदइन्द्रश्चकारेत्यादिषु । सोमपानमदे सर्वाणिवृत्रहननादिकर्माणि चकारेती । एवमत्रापि सर्वाणि भूताभिभवनादीनि कर्माण्यकार्षीदिति ॥ ६ ॥ प्रथमेपर्याये होतुःशस्त्रे त्यमुवःसत्रासाहमित्यादि सूक्तशेषः । सूत्रितंच त्यमुवःसत्रासाहमिति सूक्तशेषोभित्यंमेषमिति । अप्तोर्यामे च्छावाका- तिरिक्तोक्थ्ये त्यमुवःसत्रासाहमिति तृचोवैकल्पिकःस्तोत्रियः । सूत्रितंच-त्यमुवःसत्रासाहं सत्रातेअनुकृष्टयइतिवा स्तोत्रियानुरूपाविति । व्यूढस्य दशरात्रस्य चतुर्थेहनि नेष्केवल्ये एषएवतृचोनिविद्धानीयः । सूत्रितंच-इमंनुमायिनंहुवे त्यमुवःसत्रासाहमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६