मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ३१

संहिता

मा न॑ इन्द्रा॒भ्या॒३॒॑दिश॒ः सूरो॑ अ॒क्तुष्वा य॑मन् ।
त्वा यु॒जा व॑नेम॒ तत् ॥

पदपाठः

मा । नः॒ । इ॒न्द्र॒ । अ॒भि । आ॒ऽदिशः॑ । सूरः॑ । अ॒क्तुषु॑ । आ । य॒म॒न् ।
त्वा । यु॒जा । व॒ने॒म॒ । तत् ॥

सायणभाष्यम्

हे इन्द्र आदिशः आदेष्टारः समन्तादायुधान्यतिविसृजन्तः सुरः सृगतौ सर्वत्र सरणशीलाराक्षसाः अक्तुषु रात्रिषु दिवापि नोस्माकं माभ्यायमन् आभिमुख्येन मा नियन्तारोभवन्तु । यद्यागताश्चेत् तदा तद्रक्षःकुलं त्वा त्वया युजा सहायेन वयं वनेम अहन्म । श्नथ क्रथक्लथ हिंसार्थाः । वनचेति पठितत्वात्सिद्धार्थः ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०