मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् १०

संहिता

विश्वा॒ः पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥

पदपाठः

विश्वाः॑ । पृत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ । इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ ।
क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥

सायणभाष्यम्

विश्वाः सर्वाव्याप्तावा पृतनाः । पृङ्व्यायामे । व्याप्रियन्तइति पृतनाः सेनाः सजूः परस्परं संगताः सत्यः अभिभूतरं शत्रूणामत्यर्थं अभिभवितारं नरं सर्वस्यनेतारमिन्द्रं ततक्षुः आयुधादिभिस्तीक्ष्णीकुर्वन्ति आयुधवंतमश्ववंतंच चक्रुरित्यर्थः । यद्वा पृतनाइति संग्रामाः व्याप्रियन्ते अत्रेति पृतनाः संग्रामाः सर्वानेव संग्रामानभिभावुकमिन्द्रं स्तोतारः अन्योन्यं संगताः स्तुतिभिस्तीक्ष्णमकुर्वन् स्तत सति बलवान् भवतीति । यद्वा यष्टारो हविः प्रदानेन वीर्यवन्तं कुर्वन्तीति । किंच स्तोतारः राजसे तुमर्थे असे प्रत्ययः । आत्मनोविराजनार्थं प्रकाशनार्थं सूर्यात्मानमिन्द्रं जजनुः जनयामासुः स्तोत्रेण यज्ञेप्रादुरभावयन्नित्यर्थः । उतापिच क्रत्वा स्वीयवृत्रवधादि कर्मणैव वरिष्ठं उरुतमं आमुरिं शत्रूणामाभिमुख्येन मारयि- तारमिन्द्रं वरेवरणीये धने स्तीतारश्चक्रुः आत्मनां धनलाभार्थं स्तवन्तीत्यर्थः । कीदृशं उग्रं उद्गूर्णबलं अतएव ओजिष्ठं आजस्वितमं तवसं प्रवृद्धं तरस्विनं संग्रामे शत्रुवधार्थं वेगवन्तं इन्द्रं धनार्थं स्तुवन्ति ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७