मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् ३

संहिता

अ॒भि त्यं पू॒र्व्यं मदं॑ सुवा॒नो अ॑र्ष प॒वित्र॒ आ ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥

पदपाठः

अ॒भि । त्यम् । पू॒र्व्यम् । मद॑म् । सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥

सायणभाष्यम्

हे सोम सुवानोभिषूयमाणस्त्वं पूर्व्यं प्रत्नं त्यं तं प्रसिद्धं मदं मदकरं रसं पवित्रे आसप्रन्तादभ्यर्ष अभिगमय । वाजं बलमस्मानभ्यर्ष । उतापिच श्रवोन्नमभ्यर्ष ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६