मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १६, ऋक् ३

संहिता

अन॑प्तम॒प्सु दु॒ष्टरं॒ सोमं॑ प॒वित्र॒ आ सृ॑ज ।
पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥

पदपाठः

अन॑प्तम् । अ॒प्ऽसु । दु॒स्तर॑म् । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ ।
पु॒नी॒हि । इन्द्रा॑य । पात॑वे ॥

सायणभाष्यम्

अनप्तं शत्रुभिरनाप्तं अप्स्वान्तरिक्ष्यासु वर्तमानमितिशेषः दुष्टरं अन्यैरनभिभाव्यं नहि सोमं कश्चिदप्यतितरति ईदृशं सोमं पवित्रे दशापवित्रे आसृज प्रक्षिप । हे अध्वर्यो तवोच्यते । इन्द्रायेन्द्रस्य पातवे पातुं पुनीहि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः